Declension table of ?videśagamana

Deva

NeuterSingularDualPlural
Nominativevideśagamanam videśagamane videśagamanāni
Vocativevideśagamana videśagamane videśagamanāni
Accusativevideśagamanam videśagamane videśagamanāni
Instrumentalvideśagamanena videśagamanābhyām videśagamanaiḥ
Dativevideśagamanāya videśagamanābhyām videśagamanebhyaḥ
Ablativevideśagamanāt videśagamanābhyām videśagamanebhyaḥ
Genitivevideśagamanasya videśagamanayoḥ videśagamanānām
Locativevideśagamane videśagamanayoḥ videśagamaneṣu

Compound videśagamana -

Adverb -videśagamanam -videśagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria