Declension table of ?videśagā

Deva

FeminineSingularDualPlural
Nominativevideśagā videśage videśagāḥ
Vocativevideśage videśage videśagāḥ
Accusativevideśagām videśage videśagāḥ
Instrumentalvideśagayā videśagābhyām videśagābhiḥ
Dativevideśagāyai videśagābhyām videśagābhyaḥ
Ablativevideśagāyāḥ videśagābhyām videśagābhyaḥ
Genitivevideśagāyāḥ videśagayoḥ videśagānām
Locativevideśagāyām videśagayoḥ videśagāsu

Adverb -videśagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria