Declension table of ?videśaga

Deva

NeuterSingularDualPlural
Nominativevideśagam videśage videśagāni
Vocativevideśaga videśage videśagāni
Accusativevideśagam videśage videśagāni
Instrumentalvideśagena videśagābhyām videśagaiḥ
Dativevideśagāya videśagābhyām videśagebhyaḥ
Ablativevideśagāt videśagābhyām videśagebhyaḥ
Genitivevideśagasya videśagayoḥ videśagānām
Locativevideśage videśagayoḥ videśageṣu

Compound videśaga -

Adverb -videśagam -videśagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria