Declension table of ?videśaga

Deva

MasculineSingularDualPlural
Nominativevideśagaḥ videśagau videśagāḥ
Vocativevideśaga videśagau videśagāḥ
Accusativevideśagam videśagau videśagān
Instrumentalvideśagena videśagābhyām videśagaiḥ videśagebhiḥ
Dativevideśagāya videśagābhyām videśagebhyaḥ
Ablativevideśagāt videśagābhyām videśagebhyaḥ
Genitivevideśagasya videśagayoḥ videśagānām
Locativevideśage videśagayoḥ videśageṣu

Compound videśaga -

Adverb -videśagam -videśagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria