Declension table of ?videhanagara

Deva

NeuterSingularDualPlural
Nominativevidehanagaram videhanagare videhanagarāṇi
Vocativevidehanagara videhanagare videhanagarāṇi
Accusativevidehanagaram videhanagare videhanagarāṇi
Instrumentalvidehanagareṇa videhanagarābhyām videhanagaraiḥ
Dativevidehanagarāya videhanagarābhyām videhanagarebhyaḥ
Ablativevidehanagarāt videhanagarābhyām videhanagarebhyaḥ
Genitivevidehanagarasya videhanagarayoḥ videhanagarāṇām
Locativevidehanagare videhanagarayoḥ videhanagareṣu

Compound videhanagara -

Adverb -videhanagaram -videhanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria