Declension table of ?videhamuktyādikathana

Deva

NeuterSingularDualPlural
Nominativevidehamuktyādikathanam videhamuktyādikathane videhamuktyādikathanāni
Vocativevidehamuktyādikathana videhamuktyādikathane videhamuktyādikathanāni
Accusativevidehamuktyādikathanam videhamuktyādikathane videhamuktyādikathanāni
Instrumentalvidehamuktyādikathanena videhamuktyādikathanābhyām videhamuktyādikathanaiḥ
Dativevidehamuktyādikathanāya videhamuktyādikathanābhyām videhamuktyādikathanebhyaḥ
Ablativevidehamuktyādikathanāt videhamuktyādikathanābhyām videhamuktyādikathanebhyaḥ
Genitivevidehamuktyādikathanasya videhamuktyādikathanayoḥ videhamuktyādikathanānām
Locativevidehamuktyādikathane videhamuktyādikathanayoḥ videhamuktyādikathaneṣu

Compound videhamuktyādikathana -

Adverb -videhamuktyādikathanam -videhamuktyādikathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria