Declension table of ?videhamuktikathana

Deva

NeuterSingularDualPlural
Nominativevidehamuktikathanam videhamuktikathane videhamuktikathanāni
Vocativevidehamuktikathana videhamuktikathane videhamuktikathanāni
Accusativevidehamuktikathanam videhamuktikathane videhamuktikathanāni
Instrumentalvidehamuktikathanena videhamuktikathanābhyām videhamuktikathanaiḥ
Dativevidehamuktikathanāya videhamuktikathanābhyām videhamuktikathanebhyaḥ
Ablativevidehamuktikathanāt videhamuktikathanābhyām videhamuktikathanebhyaḥ
Genitivevidehamuktikathanasya videhamuktikathanayoḥ videhamuktikathanānām
Locativevidehamuktikathane videhamuktikathanayoḥ videhamuktikathaneṣu

Compound videhamuktikathana -

Adverb -videhamuktikathanam -videhamuktikathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria