Declension table of ?videhakaivalyaprāpti

Deva

FeminineSingularDualPlural
Nominativevidehakaivalyaprāptiḥ videhakaivalyaprāptī videhakaivalyaprāptayaḥ
Vocativevidehakaivalyaprāpte videhakaivalyaprāptī videhakaivalyaprāptayaḥ
Accusativevidehakaivalyaprāptim videhakaivalyaprāptī videhakaivalyaprāptīḥ
Instrumentalvidehakaivalyaprāptyā videhakaivalyaprāptibhyām videhakaivalyaprāptibhiḥ
Dativevidehakaivalyaprāptyai videhakaivalyaprāptaye videhakaivalyaprāptibhyām videhakaivalyaprāptibhyaḥ
Ablativevidehakaivalyaprāptyāḥ videhakaivalyaprāpteḥ videhakaivalyaprāptibhyām videhakaivalyaprāptibhyaḥ
Genitivevidehakaivalyaprāptyāḥ videhakaivalyaprāpteḥ videhakaivalyaprāptyoḥ videhakaivalyaprāptīnām
Locativevidehakaivalyaprāptyām videhakaivalyaprāptau videhakaivalyaprāptyoḥ videhakaivalyaprāptiṣu

Compound videhakaivalyaprāpti -

Adverb -videhakaivalyaprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria