Declension table of videha

Deva

NeuterSingularDualPlural
Nominativevideham videhe videhāni
Vocativevideha videhe videhāni
Accusativevideham videhe videhāni
Instrumentalvidehena videhābhyām videhaiḥ
Dativevidehāya videhābhyām videhebhyaḥ
Ablativevidehāt videhābhyām videhebhyaḥ
Genitivevidehasya videhayoḥ videhānām
Locativevidehe videhayoḥ videheṣu

Compound videha -

Adverb -videham -videhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria