Declension table of ?videgha

Deva

MasculineSingularDualPlural
Nominativevideghaḥ videghau videghāḥ
Vocativevidegha videghau videghāḥ
Accusativevidegham videghau videghān
Instrumentalvideghena videghābhyām videghaiḥ videghebhiḥ
Dativevideghāya videghābhyām videghebhyaḥ
Ablativevideghāt videghābhyām videghebhyaḥ
Genitivevideghasya videghayoḥ videghānām
Locativevideghe videghayoḥ videgheṣu

Compound videgha -

Adverb -videgham -videghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria