Declension table of ?viddhatva

Deva

NeuterSingularDualPlural
Nominativeviddhatvam viddhatve viddhatvāni
Vocativeviddhatva viddhatve viddhatvāni
Accusativeviddhatvam viddhatve viddhatvāni
Instrumentalviddhatvena viddhatvābhyām viddhatvaiḥ
Dativeviddhatvāya viddhatvābhyām viddhatvebhyaḥ
Ablativeviddhatvāt viddhatvābhyām viddhatvebhyaḥ
Genitiveviddhatvasya viddhatvayoḥ viddhatvānām
Locativeviddhatve viddhatvayoḥ viddhatveṣu

Compound viddhatva -

Adverb -viddhatvam -viddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria