Declension table of ?viddhakarṇī

Deva

FeminineSingularDualPlural
Nominativeviddhakarṇī viddhakarṇyau viddhakarṇyaḥ
Vocativeviddhakarṇi viddhakarṇyau viddhakarṇyaḥ
Accusativeviddhakarṇīm viddhakarṇyau viddhakarṇīḥ
Instrumentalviddhakarṇyā viddhakarṇībhyām viddhakarṇībhiḥ
Dativeviddhakarṇyai viddhakarṇībhyām viddhakarṇībhyaḥ
Ablativeviddhakarṇyāḥ viddhakarṇībhyām viddhakarṇībhyaḥ
Genitiveviddhakarṇyāḥ viddhakarṇyoḥ viddhakarṇīnām
Locativeviddhakarṇyām viddhakarṇyoḥ viddhakarṇīṣu

Compound viddhakarṇi - viddhakarṇī -

Adverb -viddhakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria