Declension table of ?viddhakarṇa

Deva

NeuterSingularDualPlural
Nominativeviddhakarṇam viddhakarṇe viddhakarṇāni
Vocativeviddhakarṇa viddhakarṇe viddhakarṇāni
Accusativeviddhakarṇam viddhakarṇe viddhakarṇāni
Instrumentalviddhakarṇena viddhakarṇābhyām viddhakarṇaiḥ
Dativeviddhakarṇāya viddhakarṇābhyām viddhakarṇebhyaḥ
Ablativeviddhakarṇāt viddhakarṇābhyām viddhakarṇebhyaḥ
Genitiveviddhakarṇasya viddhakarṇayoḥ viddhakarṇānām
Locativeviddhakarṇe viddhakarṇayoḥ viddhakarṇeṣu

Compound viddhakarṇa -

Adverb -viddhakarṇam -viddhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria