Declension table of ?viddhakarṇa

Deva

MasculineSingularDualPlural
Nominativeviddhakarṇaḥ viddhakarṇau viddhakarṇāḥ
Vocativeviddhakarṇa viddhakarṇau viddhakarṇāḥ
Accusativeviddhakarṇam viddhakarṇau viddhakarṇān
Instrumentalviddhakarṇena viddhakarṇābhyām viddhakarṇaiḥ
Dativeviddhakarṇāya viddhakarṇābhyām viddhakarṇebhyaḥ
Ablativeviddhakarṇāt viddhakarṇābhyām viddhakarṇebhyaḥ
Genitiveviddhakarṇasya viddhakarṇayoḥ viddhakarṇānām
Locativeviddhakarṇe viddhakarṇayoḥ viddhakarṇeṣu

Compound viddhakarṇa -

Adverb -viddhakarṇam -viddhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria