Declension table of ?vidattā

Deva

FeminineSingularDualPlural
Nominativevidattā vidatte vidattāḥ
Vocativevidatte vidatte vidattāḥ
Accusativevidattām vidatte vidattāḥ
Instrumentalvidattayā vidattābhyām vidattābhiḥ
Dativevidattāyai vidattābhyām vidattābhyaḥ
Ablativevidattāyāḥ vidattābhyām vidattābhyaḥ
Genitivevidattāyāḥ vidattayoḥ vidattānām
Locativevidattāyām vidattayoḥ vidattāsu

Adverb -vidattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria