Declension table of ?vidatta

Deva

NeuterSingularDualPlural
Nominativevidattam vidatte vidattāni
Vocativevidatta vidatte vidattāni
Accusativevidattam vidatte vidattāni
Instrumentalvidattena vidattābhyām vidattaiḥ
Dativevidattāya vidattābhyām vidattebhyaḥ
Ablativevidattāt vidattābhyām vidattebhyaḥ
Genitivevidattasya vidattayoḥ vidattānām
Locativevidatte vidattayoḥ vidatteṣu

Compound vidatta -

Adverb -vidattam -vidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria