Declension table of ?vidatta

Deva

MasculineSingularDualPlural
Nominativevidattaḥ vidattau vidattāḥ
Vocativevidatta vidattau vidattāḥ
Accusativevidattam vidattau vidattān
Instrumentalvidattena vidattābhyām vidattaiḥ vidattebhiḥ
Dativevidattāya vidattābhyām vidattebhyaḥ
Ablativevidattāt vidattābhyām vidattebhyaḥ
Genitivevidattasya vidattayoḥ vidattānām
Locativevidatte vidattayoḥ vidatteṣu

Compound vidatta -

Adverb -vidattam -vidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria