Declension table of vidatha

Deva

NeuterSingularDualPlural
Nominativevidatham vidathe vidathāni
Vocativevidatha vidathe vidathāni
Accusativevidatham vidathe vidathāni
Instrumentalvidathena vidathābhyām vidathaiḥ
Dativevidathāya vidathābhyām vidathebhyaḥ
Ablativevidathāt vidathābhyām vidathebhyaḥ
Genitivevidathasya vidathayoḥ vidathānām
Locativevidathe vidathayoḥ vidatheṣu

Compound vidatha -

Adverb -vidatham -vidathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria