Declension table of ?vidasta

Deva

NeuterSingularDualPlural
Nominativevidastam vidaste vidastāni
Vocativevidasta vidaste vidastāni
Accusativevidastam vidaste vidastāni
Instrumentalvidastena vidastābhyām vidastaiḥ
Dativevidastāya vidastābhyām vidastebhyaḥ
Ablativevidastāt vidastābhyām vidastebhyaḥ
Genitivevidastasya vidastayoḥ vidastānām
Locativevidaste vidastayoḥ vidasteṣu

Compound vidasta -

Adverb -vidastam -vidastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria