Declension table of ?vidarvya

Deva

MasculineSingularDualPlural
Nominativevidarvyaḥ vidarvyau vidarvyāḥ
Vocativevidarvya vidarvyau vidarvyāḥ
Accusativevidarvyam vidarvyau vidarvyān
Instrumentalvidarvyeṇa vidarvyābhyām vidarvyaiḥ vidarvyebhiḥ
Dativevidarvyāya vidarvyābhyām vidarvyebhyaḥ
Ablativevidarvyāt vidarvyābhyām vidarvyebhyaḥ
Genitivevidarvyasya vidarvyayoḥ vidarvyāṇām
Locativevidarvye vidarvyayoḥ vidarvyeṣu

Compound vidarvya -

Adverb -vidarvyam -vidarvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria