Declension table of ?vidarbharājaputrī

Deva

FeminineSingularDualPlural
Nominativevidarbharājaputrī vidarbharājaputryau vidarbharājaputryaḥ
Vocativevidarbharājaputri vidarbharājaputryau vidarbharājaputryaḥ
Accusativevidarbharājaputrīm vidarbharājaputryau vidarbharājaputrīḥ
Instrumentalvidarbharājaputryā vidarbharājaputrībhyām vidarbharājaputrībhiḥ
Dativevidarbharājaputryai vidarbharājaputrībhyām vidarbharājaputrībhyaḥ
Ablativevidarbharājaputryāḥ vidarbharājaputrībhyām vidarbharājaputrībhyaḥ
Genitivevidarbharājaputryāḥ vidarbharājaputryoḥ vidarbharājaputrīṇām
Locativevidarbharājaputryām vidarbharājaputryoḥ vidarbharājaputrīṣu

Compound vidarbharājaputri - vidarbharājaputrī -

Adverb -vidarbharājaputri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria