Declension table of ?vidarbharājadhānī

Deva

FeminineSingularDualPlural
Nominativevidarbharājadhānī vidarbharājadhānyau vidarbharājadhānyaḥ
Vocativevidarbharājadhāni vidarbharājadhānyau vidarbharājadhānyaḥ
Accusativevidarbharājadhānīm vidarbharājadhānyau vidarbharājadhānīḥ
Instrumentalvidarbharājadhānyā vidarbharājadhānībhyām vidarbharājadhānībhiḥ
Dativevidarbharājadhānyai vidarbharājadhānībhyām vidarbharājadhānībhyaḥ
Ablativevidarbharājadhānyāḥ vidarbharājadhānībhyām vidarbharājadhānībhyaḥ
Genitivevidarbharājadhānyāḥ vidarbharājadhānyoḥ vidarbharājadhānīnām
Locativevidarbharājadhānyām vidarbharājadhānyoḥ vidarbharājadhānīṣu

Compound vidarbharājadhāni - vidarbharājadhānī -

Adverb -vidarbharājadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria