Declension table of ?vidarbhanagarī

Deva

FeminineSingularDualPlural
Nominativevidarbhanagarī vidarbhanagaryau vidarbhanagaryaḥ
Vocativevidarbhanagari vidarbhanagaryau vidarbhanagaryaḥ
Accusativevidarbhanagarīm vidarbhanagaryau vidarbhanagarīḥ
Instrumentalvidarbhanagaryā vidarbhanagarībhyām vidarbhanagarībhiḥ
Dativevidarbhanagaryai vidarbhanagarībhyām vidarbhanagarībhyaḥ
Ablativevidarbhanagaryāḥ vidarbhanagarībhyām vidarbhanagarībhyaḥ
Genitivevidarbhanagaryāḥ vidarbhanagaryoḥ vidarbhanagarīṇām
Locativevidarbhanagaryām vidarbhanagaryoḥ vidarbhanagarīṣu

Compound vidarbhanagari - vidarbhanagarī -

Adverb -vidarbhanagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria