Declension table of ?vidarbhabhū

Deva

FeminineSingularDualPlural
Nominativevidarbhabhūḥ vidarbhabhuvau vidarbhabhuvaḥ
Vocativevidarbhabhūḥ vidarbhabhu vidarbhabhuvau vidarbhabhuvaḥ
Accusativevidarbhabhuvam vidarbhabhuvau vidarbhabhuvaḥ
Instrumentalvidarbhabhuvā vidarbhabhūbhyām vidarbhabhūbhiḥ
Dativevidarbhabhuvai vidarbhabhuve vidarbhabhūbhyām vidarbhabhūbhyaḥ
Ablativevidarbhabhuvāḥ vidarbhabhuvaḥ vidarbhabhūbhyām vidarbhabhūbhyaḥ
Genitivevidarbhabhuvāḥ vidarbhabhuvaḥ vidarbhabhuvoḥ vidarbhabhūṇām vidarbhabhuvām
Locativevidarbhabhuvi vidarbhabhuvām vidarbhabhuvoḥ vidarbhabhūṣu

Compound vidarbhabhū -

Adverb -vidarbhabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria