Declension table of ?vidarbhādhipa

Deva

MasculineSingularDualPlural
Nominativevidarbhādhipaḥ vidarbhādhipau vidarbhādhipāḥ
Vocativevidarbhādhipa vidarbhādhipau vidarbhādhipāḥ
Accusativevidarbhādhipam vidarbhādhipau vidarbhādhipān
Instrumentalvidarbhādhipena vidarbhādhipābhyām vidarbhādhipaiḥ vidarbhādhipebhiḥ
Dativevidarbhādhipāya vidarbhādhipābhyām vidarbhādhipebhyaḥ
Ablativevidarbhādhipāt vidarbhādhipābhyām vidarbhādhipebhyaḥ
Genitivevidarbhādhipasya vidarbhādhipayoḥ vidarbhādhipānām
Locativevidarbhādhipe vidarbhādhipayoḥ vidarbhādhipeṣu

Compound vidarbhādhipa -

Adverb -vidarbhādhipam -vidarbhādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria