Declension table of ?vidarbhābhimukhā

Deva

FeminineSingularDualPlural
Nominativevidarbhābhimukhā vidarbhābhimukhe vidarbhābhimukhāḥ
Vocativevidarbhābhimukhe vidarbhābhimukhe vidarbhābhimukhāḥ
Accusativevidarbhābhimukhām vidarbhābhimukhe vidarbhābhimukhāḥ
Instrumentalvidarbhābhimukhayā vidarbhābhimukhābhyām vidarbhābhimukhābhiḥ
Dativevidarbhābhimukhāyai vidarbhābhimukhābhyām vidarbhābhimukhābhyaḥ
Ablativevidarbhābhimukhāyāḥ vidarbhābhimukhābhyām vidarbhābhimukhābhyaḥ
Genitivevidarbhābhimukhāyāḥ vidarbhābhimukhayoḥ vidarbhābhimukhāṇām
Locativevidarbhābhimukhāyām vidarbhābhimukhayoḥ vidarbhābhimukhāsu

Adverb -vidarbhābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria