Declension table of ?vidanvat

Deva

MasculineSingularDualPlural
Nominativevidanvān vidanvantau vidanvantaḥ
Vocativevidanvan vidanvantau vidanvantaḥ
Accusativevidanvantam vidanvantau vidanvataḥ
Instrumentalvidanvatā vidanvadbhyām vidanvadbhiḥ
Dativevidanvate vidanvadbhyām vidanvadbhyaḥ
Ablativevidanvataḥ vidanvadbhyām vidanvadbhyaḥ
Genitivevidanvataḥ vidanvatoḥ vidanvatām
Locativevidanvati vidanvatoḥ vidanvatsu

Compound vidanvat -

Adverb -vidanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria