Declension table of ?vidantā

Deva

FeminineSingularDualPlural
Nominativevidantā vidante vidantāḥ
Vocativevidante vidante vidantāḥ
Accusativevidantām vidante vidantāḥ
Instrumentalvidantayā vidantābhyām vidantābhiḥ
Dativevidantāyai vidantābhyām vidantābhyaḥ
Ablativevidantāyāḥ vidantābhyām vidantābhyaḥ
Genitivevidantāyāḥ vidantayoḥ vidantānām
Locativevidantāyām vidantayoḥ vidantāsu

Adverb -vidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria