Declension table of vidalita

Deva

NeuterSingularDualPlural
Nominativevidalitam vidalite vidalitāni
Vocativevidalita vidalite vidalitāni
Accusativevidalitam vidalite vidalitāni
Instrumentalvidalitena vidalitābhyām vidalitaiḥ
Dativevidalitāya vidalitābhyām vidalitebhyaḥ
Ablativevidalitāt vidalitābhyām vidalitebhyaḥ
Genitivevidalitasya vidalitayoḥ vidalitānām
Locativevidalite vidalitayoḥ vidaliteṣu

Compound vidalita -

Adverb -vidalitam -vidalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria