Declension table of ?vidalīkṛta

Deva

MasculineSingularDualPlural
Nominativevidalīkṛtaḥ vidalīkṛtau vidalīkṛtāḥ
Vocativevidalīkṛta vidalīkṛtau vidalīkṛtāḥ
Accusativevidalīkṛtam vidalīkṛtau vidalīkṛtān
Instrumentalvidalīkṛtena vidalīkṛtābhyām vidalīkṛtaiḥ vidalīkṛtebhiḥ
Dativevidalīkṛtāya vidalīkṛtābhyām vidalīkṛtebhyaḥ
Ablativevidalīkṛtāt vidalīkṛtābhyām vidalīkṛtebhyaḥ
Genitivevidalīkṛtasya vidalīkṛtayoḥ vidalīkṛtānām
Locativevidalīkṛte vidalīkṛtayoḥ vidalīkṛteṣu

Compound vidalīkṛta -

Adverb -vidalīkṛtam -vidalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria