Declension table of ?vidakṣiṇā

Deva

FeminineSingularDualPlural
Nominativevidakṣiṇā vidakṣiṇe vidakṣiṇāḥ
Vocativevidakṣiṇe vidakṣiṇe vidakṣiṇāḥ
Accusativevidakṣiṇām vidakṣiṇe vidakṣiṇāḥ
Instrumentalvidakṣiṇayā vidakṣiṇābhyām vidakṣiṇābhiḥ
Dativevidakṣiṇāyai vidakṣiṇābhyām vidakṣiṇābhyaḥ
Ablativevidakṣiṇāyāḥ vidakṣiṇābhyām vidakṣiṇābhyaḥ
Genitivevidakṣiṇāyāḥ vidakṣiṇayoḥ vidakṣiṇānām
Locativevidakṣiṇāyām vidakṣiṇayoḥ vidakṣiṇāsu

Adverb -vidakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria