Declension table of ?vidagdhavacanā

Deva

FeminineSingularDualPlural
Nominativevidagdhavacanā vidagdhavacane vidagdhavacanāḥ
Vocativevidagdhavacane vidagdhavacane vidagdhavacanāḥ
Accusativevidagdhavacanām vidagdhavacane vidagdhavacanāḥ
Instrumentalvidagdhavacanayā vidagdhavacanābhyām vidagdhavacanābhiḥ
Dativevidagdhavacanāyai vidagdhavacanābhyām vidagdhavacanābhyaḥ
Ablativevidagdhavacanāyāḥ vidagdhavacanābhyām vidagdhavacanābhyaḥ
Genitivevidagdhavacanāyāḥ vidagdhavacanayoḥ vidagdhavacanānām
Locativevidagdhavacanāyām vidagdhavacanayoḥ vidagdhavacanāsu

Adverb -vidagdhavacanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria