Declension table of vidagdhatva

Deva

NeuterSingularDualPlural
Nominativevidagdhatvam vidagdhatve vidagdhatvāni
Vocativevidagdhatva vidagdhatve vidagdhatvāni
Accusativevidagdhatvam vidagdhatve vidagdhatvāni
Instrumentalvidagdhatvena vidagdhatvābhyām vidagdhatvaiḥ
Dativevidagdhatvāya vidagdhatvābhyām vidagdhatvebhyaḥ
Ablativevidagdhatvāt vidagdhatvābhyām vidagdhatvebhyaḥ
Genitivevidagdhatvasya vidagdhatvayoḥ vidagdhatvānām
Locativevidagdhatve vidagdhatvayoḥ vidagdhatveṣu

Compound vidagdhatva -

Adverb -vidagdhatvam -vidagdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria