Declension table of ?vidagdhamādhava

Deva

NeuterSingularDualPlural
Nominativevidagdhamādhavam vidagdhamādhave vidagdhamādhavāni
Vocativevidagdhamādhava vidagdhamādhave vidagdhamādhavāni
Accusativevidagdhamādhavam vidagdhamādhave vidagdhamādhavāni
Instrumentalvidagdhamādhavena vidagdhamādhavābhyām vidagdhamādhavaiḥ
Dativevidagdhamādhavāya vidagdhamādhavābhyām vidagdhamādhavebhyaḥ
Ablativevidagdhamādhavāt vidagdhamādhavābhyām vidagdhamādhavebhyaḥ
Genitivevidagdhamādhavasya vidagdhamādhavayoḥ vidagdhamādhavānām
Locativevidagdhamādhave vidagdhamādhavayoḥ vidagdhamādhaveṣu

Compound vidagdhamādhava -

Adverb -vidagdhamādhavam -vidagdhamādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria