Declension table of ?vidagdhaka

Deva

MasculineSingularDualPlural
Nominativevidagdhakaḥ vidagdhakau vidagdhakāḥ
Vocativevidagdhaka vidagdhakau vidagdhakāḥ
Accusativevidagdhakam vidagdhakau vidagdhakān
Instrumentalvidagdhakena vidagdhakābhyām vidagdhakaiḥ vidagdhakebhiḥ
Dativevidagdhakāya vidagdhakābhyām vidagdhakebhyaḥ
Ablativevidagdhakāt vidagdhakābhyām vidagdhakebhyaḥ
Genitivevidagdhakasya vidagdhakayoḥ vidagdhakānām
Locativevidagdhake vidagdhakayoḥ vidagdhakeṣu

Compound vidagdhaka -

Adverb -vidagdhakam -vidagdhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria