Declension table of ?vidagdhabodha

Deva

MasculineSingularDualPlural
Nominativevidagdhabodhaḥ vidagdhabodhau vidagdhabodhāḥ
Vocativevidagdhabodha vidagdhabodhau vidagdhabodhāḥ
Accusativevidagdhabodham vidagdhabodhau vidagdhabodhān
Instrumentalvidagdhabodhena vidagdhabodhābhyām vidagdhabodhaiḥ vidagdhabodhebhiḥ
Dativevidagdhabodhāya vidagdhabodhābhyām vidagdhabodhebhyaḥ
Ablativevidagdhabodhāt vidagdhabodhābhyām vidagdhabodhebhyaḥ
Genitivevidagdhabodhasya vidagdhabodhayoḥ vidagdhabodhānām
Locativevidagdhabodhe vidagdhabodhayoḥ vidagdhabodheṣu

Compound vidagdhabodha -

Adverb -vidagdhabodham -vidagdhabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria