Declension table of ?vidagdhālāpā

Deva

FeminineSingularDualPlural
Nominativevidagdhālāpā vidagdhālāpe vidagdhālāpāḥ
Vocativevidagdhālāpe vidagdhālāpe vidagdhālāpāḥ
Accusativevidagdhālāpām vidagdhālāpe vidagdhālāpāḥ
Instrumentalvidagdhālāpayā vidagdhālāpābhyām vidagdhālāpābhiḥ
Dativevidagdhālāpāyai vidagdhālāpābhyām vidagdhālāpābhyaḥ
Ablativevidagdhālāpāyāḥ vidagdhālāpābhyām vidagdhālāpābhyaḥ
Genitivevidagdhālāpāyāḥ vidagdhālāpayoḥ vidagdhālāpānām
Locativevidagdhālāpāyām vidagdhālāpayoḥ vidagdhālāpāsu

Adverb -vidagdhālāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria