Declension table of ?vidagdhālāpa

Deva

NeuterSingularDualPlural
Nominativevidagdhālāpam vidagdhālāpe vidagdhālāpāni
Vocativevidagdhālāpa vidagdhālāpe vidagdhālāpāni
Accusativevidagdhālāpam vidagdhālāpe vidagdhālāpāni
Instrumentalvidagdhālāpena vidagdhālāpābhyām vidagdhālāpaiḥ
Dativevidagdhālāpāya vidagdhālāpābhyām vidagdhālāpebhyaḥ
Ablativevidagdhālāpāt vidagdhālāpābhyām vidagdhālāpebhyaḥ
Genitivevidagdhālāpasya vidagdhālāpayoḥ vidagdhālāpānām
Locativevidagdhālāpe vidagdhālāpayoḥ vidagdhālāpeṣu

Compound vidagdhālāpa -

Adverb -vidagdhālāpam -vidagdhālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria