Declension table of ?vidagdhālāpa

Deva

MasculineSingularDualPlural
Nominativevidagdhālāpaḥ vidagdhālāpau vidagdhālāpāḥ
Vocativevidagdhālāpa vidagdhālāpau vidagdhālāpāḥ
Accusativevidagdhālāpam vidagdhālāpau vidagdhālāpān
Instrumentalvidagdhālāpena vidagdhālāpābhyām vidagdhālāpaiḥ
Dativevidagdhālāpāya vidagdhālāpābhyām vidagdhālāpebhyaḥ
Ablativevidagdhālāpāt vidagdhālāpābhyām vidagdhālāpebhyaḥ
Genitivevidagdhālāpasya vidagdhālāpayoḥ vidagdhālāpānām
Locativevidagdhālāpe vidagdhālāpayoḥ vidagdhālāpeṣu

Compound vidagdhālāpa -

Adverb -vidagdhālāpam -vidagdhālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria