Declension table of vidagdha

Deva

NeuterSingularDualPlural
Nominativevidagdham vidagdhe vidagdhāni
Vocativevidagdha vidagdhe vidagdhāni
Accusativevidagdham vidagdhe vidagdhāni
Instrumentalvidagdhena vidagdhābhyām vidagdhaiḥ
Dativevidagdhāya vidagdhābhyām vidagdhebhyaḥ
Ablativevidagdhāt vidagdhābhyām vidagdhebhyaḥ
Genitivevidagdhasya vidagdhayoḥ vidagdhānām
Locativevidagdhe vidagdhayoḥ vidagdheṣu

Compound vidagdha -

Adverb -vidagdham -vidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria