Declension table of ?vidāyya

Deva

NeuterSingularDualPlural
Nominativevidāyyam vidāyye vidāyyāni
Vocativevidāyya vidāyye vidāyyāni
Accusativevidāyyam vidāyye vidāyyāni
Instrumentalvidāyyena vidāyyābhyām vidāyyaiḥ
Dativevidāyyāya vidāyyābhyām vidāyyebhyaḥ
Ablativevidāyyāt vidāyyābhyām vidāyyebhyaḥ
Genitivevidāyyasya vidāyyayoḥ vidāyyānām
Locativevidāyye vidāyyayoḥ vidāyyeṣu

Compound vidāyya -

Adverb -vidāyyam -vidāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria