Declension table of ?vidāyya

Deva

MasculineSingularDualPlural
Nominativevidāyyaḥ vidāyyau vidāyyāḥ
Vocativevidāyya vidāyyau vidāyyāḥ
Accusativevidāyyam vidāyyau vidāyyān
Instrumentalvidāyyena vidāyyābhyām vidāyyaiḥ vidāyyebhiḥ
Dativevidāyyāya vidāyyābhyām vidāyyebhyaḥ
Ablativevidāyyāt vidāyyābhyām vidāyyebhyaḥ
Genitivevidāyyasya vidāyyayoḥ vidāyyānām
Locativevidāyye vidāyyayoḥ vidāyyeṣu

Compound vidāyya -

Adverb -vidāyyam -vidāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria