Declension table of ?vidāya

Deva

MasculineSingularDualPlural
Nominativevidāyaḥ vidāyau vidāyāḥ
Vocativevidāya vidāyau vidāyāḥ
Accusativevidāyam vidāyau vidāyān
Instrumentalvidāyena vidāyābhyām vidāyaiḥ vidāyebhiḥ
Dativevidāyāya vidāyābhyām vidāyebhyaḥ
Ablativevidāyāt vidāyābhyām vidāyebhyaḥ
Genitivevidāyasya vidāyayoḥ vidāyānām
Locativevidāye vidāyayoḥ vidāyeṣu

Compound vidāya -

Adverb -vidāyam -vidāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria