Declension table of ?vidārva

Deva

MasculineSingularDualPlural
Nominativevidārvaḥ vidārvau vidārvāḥ
Vocativevidārva vidārvau vidārvāḥ
Accusativevidārvam vidārvau vidārvān
Instrumentalvidārveṇa vidārvābhyām vidārvaiḥ vidārvebhiḥ
Dativevidārvāya vidārvābhyām vidārvebhyaḥ
Ablativevidārvāt vidārvābhyām vidārvebhyaḥ
Genitivevidārvasya vidārvayoḥ vidārvāṇām
Locativevidārve vidārvayoḥ vidārveṣu

Compound vidārva -

Adverb -vidārvam -vidārvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria