Declension table of ?vidārīgandhikā

Deva

FeminineSingularDualPlural
Nominativevidārīgandhikā vidārīgandhike vidārīgandhikāḥ
Vocativevidārīgandhike vidārīgandhike vidārīgandhikāḥ
Accusativevidārīgandhikām vidārīgandhike vidārīgandhikāḥ
Instrumentalvidārīgandhikayā vidārīgandhikābhyām vidārīgandhikābhiḥ
Dativevidārīgandhikāyai vidārīgandhikābhyām vidārīgandhikābhyaḥ
Ablativevidārīgandhikāyāḥ vidārīgandhikābhyām vidārīgandhikābhyaḥ
Genitivevidārīgandhikāyāḥ vidārīgandhikayoḥ vidārīgandhikānām
Locativevidārīgandhikāyām vidārīgandhikayoḥ vidārīgandhikāsu

Adverb -vidārīgandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria