Declension table of ?vidārīgandhā

Deva

FeminineSingularDualPlural
Nominativevidārīgandhā vidārīgandhe vidārīgandhāḥ
Vocativevidārīgandhe vidārīgandhe vidārīgandhāḥ
Accusativevidārīgandhām vidārīgandhe vidārīgandhāḥ
Instrumentalvidārīgandhayā vidārīgandhābhyām vidārīgandhābhiḥ
Dativevidārīgandhāyai vidārīgandhābhyām vidārīgandhābhyaḥ
Ablativevidārīgandhāyāḥ vidārīgandhābhyām vidārīgandhābhyaḥ
Genitivevidārīgandhāyāḥ vidārīgandhayoḥ vidārīgandhānām
Locativevidārīgandhāyām vidārīgandhayoḥ vidārīgandhāsu

Adverb -vidārīgandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria