Declension table of ?vidāriṇī

Deva

FeminineSingularDualPlural
Nominativevidāriṇī vidāriṇyau vidāriṇyaḥ
Vocativevidāriṇi vidāriṇyau vidāriṇyaḥ
Accusativevidāriṇīm vidāriṇyau vidāriṇīḥ
Instrumentalvidāriṇyā vidāriṇībhyām vidāriṇībhiḥ
Dativevidāriṇyai vidāriṇībhyām vidāriṇībhyaḥ
Ablativevidāriṇyāḥ vidāriṇībhyām vidāriṇībhyaḥ
Genitivevidāriṇyāḥ vidāriṇyoḥ vidāriṇīnām
Locativevidāriṇyām vidāriṇyoḥ vidāriṇīṣu

Compound vidāriṇi - vidāriṇī -

Adverb -vidāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria