Declension table of ?vidāraka

Deva

MasculineSingularDualPlural
Nominativevidārakaḥ vidārakau vidārakāḥ
Vocativevidāraka vidārakau vidārakāḥ
Accusativevidārakam vidārakau vidārakān
Instrumentalvidārakeṇa vidārakābhyām vidārakaiḥ vidārakebhiḥ
Dativevidārakāya vidārakābhyām vidārakebhyaḥ
Ablativevidārakāt vidārakābhyām vidārakebhyaḥ
Genitivevidārakasya vidārakayoḥ vidārakāṇām
Locativevidārake vidārakayoḥ vidārakeṣu

Compound vidāraka -

Adverb -vidārakam -vidārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria