Declension table of vidāraṇa

Deva

NeuterSingularDualPlural
Nominativevidāraṇam vidāraṇe vidāraṇāni
Vocativevidāraṇa vidāraṇe vidāraṇāni
Accusativevidāraṇam vidāraṇe vidāraṇāni
Instrumentalvidāraṇena vidāraṇābhyām vidāraṇaiḥ
Dativevidāraṇāya vidāraṇābhyām vidāraṇebhyaḥ
Ablativevidāraṇāt vidāraṇābhyām vidāraṇebhyaḥ
Genitivevidāraṇasya vidāraṇayoḥ vidāraṇānām
Locativevidāraṇe vidāraṇayoḥ vidāraṇeṣu

Compound vidāraṇa -

Adverb -vidāraṇam -vidāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria