Declension table of ?vidāna

Deva

MasculineSingularDualPlural
Nominativevidānaḥ vidānau vidānāḥ
Vocativevidāna vidānau vidānāḥ
Accusativevidānam vidānau vidānān
Instrumentalvidānena vidānābhyām vidānaiḥ vidānebhiḥ
Dativevidānāya vidānābhyām vidānebhyaḥ
Ablativevidānāt vidānābhyām vidānebhyaḥ
Genitivevidānasya vidānayoḥ vidānānām
Locativevidāne vidānayoḥ vidāneṣu

Compound vidāna -

Adverb -vidānam -vidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria